A 342-33 Satyanārāyaṇakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 342/33
Title: Satyanārāyaṇakathā
Dimensions: 25.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/109
Remarks:
Reel No. A 342-33 Inventory No. 63934
Reel No. A 342/33
Title Satyanārāyaṇakathā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 25.5 x 10 cm
Folios 5
Lines per Folio 9
Foliation figures in the top and bottom margins of the verso; Marginal Title: sa nā
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-109
Used for edition yes/no
Manuscript Features:
An extra space is used for punctuation instead of daṇḍas.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || atha satyanārāyaṇakathā ||
ṛṣaya ūcuḥ ||
vrate kṛtena tat kiṃ vā prāpyate vāchitaṃ(!) phalam ||
tat sarvaṃ śrotum icchāmaḥ kathayasva mahāmune ||
śrīśuka uvāca||
nāradenaivam uktas tu bhagavān kamalāpatiḥ ||
surarṣaye yathā cāha tachṛṇusva(!) samāhitāḥ || 2 || (fol. 1v)
End
taskarau tau samānītau vilokyājñāpaya prabhoḥ
tenājñaptas tataḥ śīghraṃ dṛḍhaṃ badhvā tu tāv ubhau 29
sthāpitau tau mahāghore kārāgāre vicārayan
māyayā satyadevasya na śrutaṃ tu tayor vacaḥ 30 tayor ddhanaṃ gṛhītvā///
(fol. 5v)
Microfilm Details
Reel No. A 342/33
Date of Filming 07-5-72
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 24-12-02
Bibliography