A 342-33 Satyanārāyaṇakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/33
Title: Satyanārāyaṇakathā
Dimensions: 25.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 342-33 Inventory No. 63934

Reel No. A 342/33

Title Satyanārāyaṇakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 25.5 x 10 cm

Folios 5

Lines per Folio 9

Foliation figures in the top and bottom margins of the verso; Marginal Title: sa nā

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-109

Used for edition yes/no

Manuscript Features:

An extra space is used for punctuation instead of daṇḍas.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || atha satyanārāyaṇakathā ||

ṛṣaya ūcuḥ || 

vrate kṛtena tat kiṃ vā prāpyate vāchitaṃ(!) phalam || 

tat sarvaṃ śrotum icchāmaḥ kathayasva mahāmune ||

śrīśuka uvāca||

nāradenaivam uktas tu bhagavān kamalāpatiḥ || 

surarṣaye yathā cāha tachṛṇusva(!) samāhitāḥ || 2 ||  (fol. 1v)

End

taskarau tau samānītau vilokyājñāpaya prabhoḥ

tenājñaptas tataḥ śīghraṃ dṛḍhaṃ badhvā tu tāv ubhau 29

sthāpitau tau mahāghore kārāgāre vicārayan

māyayā satyadevasya na śrutaṃ tu tayor vacaḥ 30 tayor ddhanaṃ gṛhītvā///

(fol. 5v)

Microfilm Details

Reel No. A 342/33

Date of Filming 07-5-72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography